Skip to main content

Aditya Hridayam

Nama Suryaya Santaya Sarvaroga Nivarine |
Ayu rarogya maisvairyam dehi devah jagatpate
||

Oh! Lord Surya, ruler of the universe, you are the remover of all diseases, the repository of peace
I bow to you. May you bless your devotees with longevity, health and wealth
.


Tato yuddha parishrantam samare chintaya sthitam |
ravanam chagrato drishtva yuddhaya samupasthitam
|| 1

Daiva taishcha samagamya drashtu mabhya gato ranam |
upagamya bravidramam agastyo bhagavan rishihi || 2

Rama rama mahabaho shrinu guhyam sanatanam |
yena sarvanarin vatsa samare vijayishyasi || 3

Aditya-hridayam punyam sarva shatru-vinashanam |
jayavaham japen-nityam akshayyam paramam shivam || 4

Sarvamangala-mangalyam sarva papa pranashanam |
chintashoka-prashamanam ayurvardhana-muttamam || 5

Rashmi mantam samudyantam devasura-namaskritam |
pujayasva vivasvantam bhaskaram bhuvaneshvaram
|| 6

Sarva devatmako hyesha tejasvi rashmi-bhavanah |
esha devasura gananlokan pati gabhastibhih || 7

Esha brahma cha vishnush cha shivah skandah prajapatihi |
mahendro dhanadah kalo yamah somo hyapam patihi || 8

Pitaro vasavah sadhya hyashvinau maruto manuh |
vayurvahnih praja-prana ritukarta prabhakarah || 9 

Adityah savita suryah khagah pusha gabhastiman |
suvarnasadrisho bhanur-hiranyareta divakarah || 10

Haridashvah sahasrarchih saptasapti-marichiman |
timironmathanah shambhu-stvashta martanda amshuman || 11

Hiranyagarbhah shishira stapano bhaskaro ravihi |
agni garbho'diteh putrah shankhah shishira nashanaha || 12

Vyomanathastamobhedi rigyajussamaparagaha |
ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13

Atapi mandali mrityuh pingalah sarvatapanaha |
kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14 

Nakshatra grahataranam-adhipo vishva-bhavanah |
tejasamapi tejasvi dvadashatman namo'stu te || 15

Namah purvaya giraye pashchimayadraye namah|
jyotirgananam pataye dinaadhipataye namah || 16

Jayaya jaya bhadraya haryashvaya namo namah |
namo namah sahasramsho adityaya namo namah || 17 

Nama ugraya viraya sarangaya namo namah |
namah padma prabodhaya martandaya namo namah || 18 

Brahmeshanachyuteshaya suryayadityavarchase |
bhasvate sarva bhakshaya raudraya vapushe namaha || 19

Tamoghnaya himaghnaya shatrughnayamitatmane |
kritaghnaghnaya devaya jyotisham pataye namaha || 20

Taptacami karabhaya vahnaye vishvakarmane |
namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21

Nashayat yesha vai bhutam tadeva srijati prabhuh|
payatyesha tapatyesha varshatyesha gabhastibhih || 22

Esha supteshu jagarti bhuteshu parinishthitaha |
esha evagnihotram cha phalam chaivagnihotrinam || 23 

Vedashcha kratavashcaiva kratunam phalam eva cha |
yani krityani lokeshu sarva esha ravih prabhuh || 24

Ena-mapatsu krichchreshu kantareshu bhayeshu cha |
kirtayan purushah kashchinnavasidati raghava || 25

Pujayasvaina-mekagro devadevam jagatpatim |
etat trigunitam japtva yuddheshu vijayishyasi || 26 

Asmin kshane mahabaho ravanam tvam vadhishyasi |
evamuktva tada'gastyo jagama cha yathagatam || 27

Etachchrutva mahateja nashtashoko'bhavattada |
dharayamasa suprito raghavah prayatatmavan || 28 

Adityam prekshya japtva tu param harshamavaptavan |
trirachamya shuchirbhutva dhanuradaya viryavan || 29 

Ravanam prekshya hrishtatma yuddhaya samupagamat |
sarvayatnena mahata vadhe tasya dhrito'bhavat || 30

Atha ravi-ravadan-nirikshya ramam
mudita manah paramam prahrishyamanaha |
nishicharapati-sankshayam viditva
suragana-madhyagato vachastvareti || 31

Comments

Popular posts from this blog

Sai - Prarthana Ashtakam

Om Sai Ram !!! Shantha Chitta Maha Pragna Sai Natha Dayadana Daya Sindho Satya Swarupa Mayatanu Vinashana !! Jaata Gothateeta Sidda Achinthya Karunalaya Pahimam Pahimam Natha Shirdi Grama Nivasaya !! Shri Gyanarka Gnanadhathya Sarva Mangala Karaka Bhaktha Chitta Maralaahe Sharanagatha Rakshaka !! Shristi Kartha Virinchi Tu patatu Indirapathi Jagatraya layanetha Rudratho tucha Nichinthi !! Tuja Veeney Rithakothe Tthava naya Maheevari Sarvagnathu Sai natha Sarvanchya  Hrudayantari !! Kshama Sarvaparadhanchi Karani Hechi mangane Abhakti Sanchayathyalatta Sheegra Nivariney !! Tu dhenu Vatsa Meethenhu Tu Indu Chandra Kantha Mee Swarna dhirupa Tvatpada Aadhareda Sahanami !! Theva aatha shri majya Kripachakara Panjara Shoka chinta Nivara ni Gunu Ha Tava kinkaraha !! Om Shri Satchidanand Sadguru Sai Nath Maharaj Ki Jai !!!

Shree Manache Shlok

Shree Manache Shlok Jai Jai Raghuveer Samarth Shree Ramdas Swaminche Shree Manache Shlok Ganadheesh jo eesh sarva gunaancha mularambh aarambh to nirgunaancha namu sharada mool chatvar vacha gamu panth anant ya raghavacha - 1 mana sajjana bhakti panthechi jaave tarii shree harii paavije to swabhave janii nindhyate sarv soduuni dyaave janii vandyate sarv bhaave karave - 2 prabhate manii ram chintiit jaava pudhe vaikharii raam aadhii vadava sadachaar haa thor saandu naye to janii tochi to manavii dhanya hoto - 3 mana vaasna dusht kama na ye re mana sarvatha paap buddhii nako re mana sarvatha niiti sodu nako ho mana antarii saar veechaar raaho - 4 mana paap sankalp soduuni dyava mana satya sankalp jiivii dharaavaa mana kalpana te nako viish yanchii vikare ghade ho janii sarv chee chee - 5 nako re mana krodh haa khedkaarii nako re mana kaam nana vikarii nako re mana lobh hey angikaru nako re mana mastroo damb bhaaru - 6 mana shresht dharisht jiivii dharave mana bolne niich soshiit ja

Siddha Mangala Stotram-Sri Pada Vallabha Swami

1. Srimadananta Sree Vibhushita Appala Lakshmi Narasimharaajan!    Jaya Vijayeebhava, Digvijayeebhava, Sreemadakhanada Sree Vijayeebhava!!    Victory, Victory, universal Victory, Supreme abounding Victory to     Eternally auspicious, richly decorated Appala Lakshmi Narasimharaja; 2. Sri Vidyadhari Radha Surekha Sreeraakhidhara Sreepadaa!    Jaya Vijayeebhava, Digvijayeebhava, Sreemadakhanada Sree Vijayeebhava!!     Victory, greater Victory, universal Victory, superb imperishable Victory     to Sreepada wearing the 'Sree Raakhi' (A sacred bracelet tied by sisters to     their brothers) from Sri Vidhadhari, Radha & surekha; 3. Maataa Sumati Vaatschalyaamruta pariposhita Jaya Sreepadaa!    Jaya Vijayeebhava, Digvijayeebhava, Sreemadakhanada Sree Vijayeebhava!!     Victory,grand Victory, total Victory on all directions, splendid indivisible     Victory to Sreepada nourished with the nectar of affection by mother Sumati; 4. Satya Rusheewara Duhitaanandana B